A 165-16 Brahmayāmala
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 165/16
Title: Brahmayāmala
Dimensions: 36.5 x 9.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1557
Remarks:
Reel No. A 165-16 Inventory No. 12819
Title Brahmayāmala
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 36.5 x 9.5 cm
Folios 21
Lines per Folio 8
Foliation figures in the middle right hand margin of the verso
Place of Deposit NAK
Accession No. 1/1557
Manuscript Features
Excerpts
Beginning
❖ oṃ namo mahābhairavāya ||
yat tattvaṃ mantragarbhaṃ sakalaśivamayaṃ hetunirvvāṇaviśvaṃ |
dūtīnāṃ padmakhaṇḍe samasukhavilasal liṅgarūpaṃ vibharttiḥ (!) |
nānābhogādhivāsai (!) vividhanaya(2)padaiḥ śaktir ābaddhakāḍṇaṃ
tat tattvaṃ viśvagarbhaṃ bhavanagaharanaṃ bhairavo vaḥ punātu || (!) (fol. 1v1–2)
End
etad vratakarī siddhir nna kadācid udāhṛtā ||
ā(8)khyātaṃ tu varārohe na kathyaṃ yasya kasyacit ||
na deyaṃ duṣṭabuddhināṃ (!) māraṇe cāpi kāṃkṣiṇāṃ (!) ||
ākhyātaṃ tu varārohe, ādyaṃ śivasamudbhavaṃ |
aprakāśyam idaṃ guhyaṃ, guhita(1)vyaṃ prayatnataḥ
bhairavena (!) purācīrṇṇa devyāś caiva viśeṣata (!) || || (fol. 21r7–8, v1)
Colophon
|| iti mahābhairave vidyāpīṭḥe brahmayāmale navākṣaravidhāne, mahāvratādhikāro nāma dvādaśamaḥ (!) paṭala (!) || ||
ata (!) paraṃ pravakṣyāmi divyasiddhipradāyakam
kharāṅgāvasthitādevyā nagnarūpā kharānanā || (!)
śūrppapicchukahastās (!) tu yaṣṭavyā barddhamānake | śvarāṅgāvasthitā de- (fol. 21v1)
Microfilm Details
Reel No. A 0165/16
Date of Filming 17-10-1971
Exposures 24
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 07-03-2007
Bibliography