A 165-16 Brahmayāmala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 165/16
Title: Brahmayāmala
Dimensions: 36.5 x 9.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1557
Remarks:


Reel No. A 165-16 Inventory No. 12819

Title Brahmayāmala

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 36.5 x 9.5 cm

Folios 21

Lines per Folio 8

Foliation figures in the middle right hand margin of the verso

Place of Deposit NAK

Accession No. 1/1557

Manuscript Features

Excerpts

Beginning

❖ oṃ namo mahābhairavāya ||

yat tattvaṃ mantragarbhaṃ sakalaśivamayaṃ hetunirvvāṇaviśvaṃ |

dūtīnāṃ padmakhaṇḍe samasukhavilasal liṅgarūpaṃ vibharttiḥ (!) |

nānābhogādhivāsai (!) vividhanaya(2)padaiḥ śaktir ābaddhakāḍṇaṃ

tat tattvaṃ viśvagarbhaṃ bhavanagaharanaṃ bhairavo vaḥ punātu || (!) (fol. 1v1–2)

End

etad vratakarī siddhir nna kadācid udāhṛtā ||

ā(8)khyātaṃ tu varārohe na kathyaṃ yasya kasyacit ||

na deyaṃ duṣṭabuddhināṃ (!) māraṇe cāpi kāṃkṣiṇāṃ (!)  ||

ākhyātaṃ tu varārohe, ādyaṃ śivasamudbhavaṃ |

aprakāśyam idaṃ guhyaṃ, guhita(1)vyaṃ prayatnataḥ

bhairavena (!) purācīrṇṇa devyāś caiva viśeṣata (!) || || (fol. 21r7–8, v1)

Colophon

|| iti mahābhairave vidyāpīṭḥe brahmayāmale navākṣaravidhāne, mahāvratādhikāro nāma dvādaśamaḥ (!) paṭala (!) || ||

ata (!) paraṃ pravakṣyāmi divyasiddhipradāyakam

kharāṅgāvasthitādevyā nagnarūpā kharānanā || (!)

śūrppapicchukahastās (!) tu yaṣṭavyā barddhamānake | śvarāṅgāvasthitā de- (fol. 21v1)

Microfilm Details

Reel No. A 0165/16

Date of Filming 17-10-1971

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 07-03-2007

Bibliography